Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शब्दवन्त्

शब्दवन्त् /śabdavant/ звучащий;
Acc. n. [drone1]शब्दवत्[/drone1] adv. громко

Adj., m./n./f.

m.sg.du.pl.
Nom.śabdavānśabdavantauśabdavantaḥ
Gen.śabdavataḥśabdavatoḥśabdavatām
Dat.śabdavateśabdavadbhyāmśabdavadbhyaḥ
Instr.śabdavatāśabdavadbhyāmśabdavadbhiḥ
Acc.śabdavantamśabdavantauśabdavataḥ
Abl.śabdavataḥśabdavadbhyāmśabdavadbhyaḥ
Loc.śabdavatiśabdavatoḥśabdavatsu
Voc.śabdavanśabdavantauśabdavantaḥ


f.sg.du.pl.
Nom.śabdavatāśabdavateśabdavatāḥ
Gen.śabdavatāyāḥśabdavatayoḥśabdavatānām
Dat.śabdavatāyaiśabdavatābhyāmśabdavatābhyaḥ
Instr.śabdavatayāśabdavatābhyāmśabdavatābhiḥ
Acc.śabdavatāmśabdavateśabdavatāḥ
Abl.śabdavatāyāḥśabdavatābhyāmśabdavatābhyaḥ
Loc.śabdavatāyāmśabdavatayoḥśabdavatāsu
Voc.śabdavateśabdavateśabdavatāḥ


n.sg.du.pl.
Nom.śabdavatśabdavantī, śabdavatīśabdavanti
Gen.śabdavataḥśabdavatoḥśabdavatām
Dat.śabdavateśabdavadbhyāmśabdavadbhyaḥ
Instr.śabdavatāśabdavadbhyāmśabdavadbhiḥ
Acc.śabdavatśabdavantī, śabdavatīśabdavanti
Abl.śabdavataḥśabdavadbhyāmśabdavadbhyaḥ
Loc.śabdavatiśabdavatoḥśabdavatsu
Voc.śabdavatśabdavantī, śabdavatīśabdavanti





Monier-Williams Sanskrit-English Dictionary

  शब्दवत् [ śabdavat ] [ śábda-vat ] m. f. n. uttering sounds , sounding , noisy Lit. Nir. Lit. Hariv.

   crackling (as flame) Lit. VarBṛS.

   endowed with sound (as wind) Lit. BhP.

   [ śabdavat ] ind. noisily Lit. MBh. Lit. MārkP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,