Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्वंद्वभाव

द्वंद्वभाव /dvaṅdva-bhāva/ m. разногласие, расхождение, разлад

существительное, м.р.

sg.du.pl.
Nom.dvandvabhāvaḥdvandvabhāvaudvandvabhāvāḥ
Gen.dvandvabhāvasyadvandvabhāvayoḥdvandvabhāvānām
Dat.dvandvabhāvāyadvandvabhāvābhyāmdvandvabhāvebhyaḥ
Instr.dvandvabhāvenadvandvabhāvābhyāmdvandvabhāvaiḥ
Acc.dvandvabhāvamdvandvabhāvaudvandvabhāvān
Abl.dvandvabhāvātdvandvabhāvābhyāmdvandvabhāvebhyaḥ
Loc.dvandvabhāvedvandvabhāvayoḥdvandvabhāveṣu
Voc.dvandvabhāvadvandvabhāvaudvandvabhāvāḥ



Monier-Williams Sanskrit-English Dictionary
  द्वंद्वभाव [ dvaṃdvabhāva ] [ dvaṃdvá-bhāva ] m. antagonism , discord Lit. Ṛitus.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,