Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

एकतम

एकतम /ekatama/ один из многих

Adj., m./n./f.

m.sg.du.pl.
Nom.ekatamaḥekatamauekatamāḥ
Gen.ekatamasyaekatamayoḥekatamānām
Dat.ekatamāyaekatamābhyāmekatamebhyaḥ
Instr.ekatamenaekatamābhyāmekatamaiḥ
Acc.ekatamamekatamauekatamān
Abl.ekatamātekatamābhyāmekatamebhyaḥ
Loc.ekatameekatamayoḥekatameṣu
Voc.ekatamaekatamauekatamāḥ


f.sg.du.pl.
Nom.ekatamāekatameekatamāḥ
Gen.ekatamāyāḥekatamayoḥekatamānām
Dat.ekatamāyaiekatamābhyāmekatamābhyaḥ
Instr.ekatamayāekatamābhyāmekatamābhiḥ
Acc.ekatamāmekatameekatamāḥ
Abl.ekatamāyāḥekatamābhyāmekatamābhyaḥ
Loc.ekatamāyāmekatamayoḥekatamāsu
Voc.ekatameekatameekatamāḥ


n.sg.du.pl.
Nom.ekatamamekatameekatamāni
Gen.ekatamasyaekatamayoḥekatamānām
Dat.ekatamāyaekatamābhyāmekatamebhyaḥ
Instr.ekatamenaekatamābhyāmekatamaiḥ
Acc.ekatamamekatameekatamāni
Abl.ekatamātekatamābhyāmekatamebhyaḥ
Loc.ekatameekatamayoḥekatameṣu
Voc.ekatamaekatameekatamāni





Monier-Williams Sanskrit-English Dictionary

  एकतम [ ekatama ] [ éka-tamá ] m. f. n. (n. [ -at ] ) one of many , one (used sometimes as indef. article) Lit. Pāṇ. 5-3 , 94 Lit. ŚBr. Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,