Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राञ्जलि

प्राञ्जलि /prāñjali/ сложивший почтительно ладони (для приветствия)

Adj., m./n./f.

m.sg.du.pl.
Nom.prāñjaliḥprāñjalīprāñjalayaḥ
Gen.prāñjaleḥprāñjalyoḥprāñjalīnām
Dat.prāñjalayeprāñjalibhyāmprāñjalibhyaḥ
Instr.prāñjalināprāñjalibhyāmprāñjalibhiḥ
Acc.prāñjalimprāñjalīprāñjalīn
Abl.prāñjaleḥprāñjalibhyāmprāñjalibhyaḥ
Loc.prāñjalauprāñjalyoḥprāñjaliṣu
Voc.prāñjaleprāñjalīprāñjalayaḥ


f.sg.du.pl.
Nom.prāñjalīprāñjalyauprāñjalyaḥ
Gen.prāñjalyāḥprāñjalyoḥprāñjalīnām
Dat.prāñjalyaiprāñjalībhyāmprāñjalībhyaḥ
Instr.prāñjalyāprāñjalībhyāmprāñjalībhiḥ
Acc.prāñjalīmprāñjalyauprāñjalīḥ
Abl.prāñjalyāḥprāñjalībhyāmprāñjalībhyaḥ
Loc.prāñjalyāmprāñjalyoḥprāñjalīṣu
Voc.prāñjaliprāñjalyauprāñjalyaḥ


n.sg.du.pl.
Nom.prāñjaliprāñjalinīprāñjalīni
Gen.prāñjalinaḥprāñjalinoḥprāñjalīnām
Dat.prāñjalineprāñjalibhyāmprāñjalibhyaḥ
Instr.prāñjalināprāñjalibhyāmprāñjalibhiḥ
Acc.prāñjaliprāñjalinīprāñjalīni
Abl.prāñjalinaḥprāñjalibhyāmprāñjalibhyaḥ
Loc.prāñjaliniprāñjalinoḥprāñjaliṣu
Voc.prāñjaliprāñjalinīprāñjalīni





Monier-Williams Sanskrit-English Dictionary
---

 प्राञ्जलि [ prāñjali ] [ prāñjali ] m. f. n. joining and holding out the hollowed open hands ( as a mark of respect and humility or to receive alms ; cf. [ añjali ] , [ kṛtāñj ] ) Lit. Mn. Lit. MBh. and

  [ prāñjali ] m. pl. N. of a school of the Sāmaveda , Lit. Āryav. ( also [ -dvaita-bhṛt ] ; v.l. [ prājvalanā ] [ dvaita-bhṛtaḥ ] and [ prājalā ] [ dvaita-bhṛtyāḥ ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,