Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अर्थसिद्ध

अर्थसिद्ध /artha-siddha/ очевидный; понятный (из смысла самого контекста)

Adj., m./n./f.

m.sg.du.pl.
Nom.arthasiddhaḥarthasiddhauarthasiddhāḥ
Gen.arthasiddhasyaarthasiddhayoḥarthasiddhānām
Dat.arthasiddhāyaarthasiddhābhyāmarthasiddhebhyaḥ
Instr.arthasiddhenaarthasiddhābhyāmarthasiddhaiḥ
Acc.arthasiddhamarthasiddhauarthasiddhān
Abl.arthasiddhātarthasiddhābhyāmarthasiddhebhyaḥ
Loc.arthasiddhearthasiddhayoḥarthasiddheṣu
Voc.arthasiddhaarthasiddhauarthasiddhāḥ


f.sg.du.pl.
Nom.arthasiddhāarthasiddhearthasiddhāḥ
Gen.arthasiddhāyāḥarthasiddhayoḥarthasiddhānām
Dat.arthasiddhāyaiarthasiddhābhyāmarthasiddhābhyaḥ
Instr.arthasiddhayāarthasiddhābhyāmarthasiddhābhiḥ
Acc.arthasiddhāmarthasiddhearthasiddhāḥ
Abl.arthasiddhāyāḥarthasiddhābhyāmarthasiddhābhyaḥ
Loc.arthasiddhāyāmarthasiddhayoḥarthasiddhāsu
Voc.arthasiddhearthasiddhearthasiddhāḥ


n.sg.du.pl.
Nom.arthasiddhamarthasiddhearthasiddhāni
Gen.arthasiddhasyaarthasiddhayoḥarthasiddhānām
Dat.arthasiddhāyaarthasiddhābhyāmarthasiddhebhyaḥ
Instr.arthasiddhenaarthasiddhābhyāmarthasiddhaiḥ
Acc.arthasiddhamarthasiddhearthasiddhāni
Abl.arthasiddhātarthasiddhābhyāmarthasiddhebhyaḥ
Loc.arthasiddhearthasiddhayoḥarthasiddheṣu
Voc.arthasiddhaarthasiddhearthasiddhāni





Monier-Williams Sanskrit-English Dictionary

  अर्थसिद्ध [ arthasiddha ] [ ártha-siddha ] m. f. n. clear in itself. self-evident

   [ arthasiddha m. N. of the tenth day of the Karma-māsa , Lit. Sūryapr.

   N. of Śākyamuni in one of his previous births (as a Bodhisattva) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,