Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रभञ्जन

प्रभञ्जन /prabhañjana/
1. см. प्रभङ्गिन् ;
2. m.
1) буря, ураган
2) ветер

Adj., m./n./f.

m.sg.du.pl.
Nom.prabhañjanaḥprabhañjanauprabhañjanāḥ
Gen.prabhañjanasyaprabhañjanayoḥprabhañjanānām
Dat.prabhañjanāyaprabhañjanābhyāmprabhañjanebhyaḥ
Instr.prabhañjanenaprabhañjanābhyāmprabhañjanaiḥ
Acc.prabhañjanamprabhañjanauprabhañjanān
Abl.prabhañjanātprabhañjanābhyāmprabhañjanebhyaḥ
Loc.prabhañjaneprabhañjanayoḥprabhañjaneṣu
Voc.prabhañjanaprabhañjanauprabhañjanāḥ


f.sg.du.pl.
Nom.prabhañjanāprabhañjaneprabhañjanāḥ
Gen.prabhañjanāyāḥprabhañjanayoḥprabhañjanānām
Dat.prabhañjanāyaiprabhañjanābhyāmprabhañjanābhyaḥ
Instr.prabhañjanayāprabhañjanābhyāmprabhañjanābhiḥ
Acc.prabhañjanāmprabhañjaneprabhañjanāḥ
Abl.prabhañjanāyāḥprabhañjanābhyāmprabhañjanābhyaḥ
Loc.prabhañjanāyāmprabhañjanayoḥprabhañjanāsu
Voc.prabhañjaneprabhañjaneprabhañjanāḥ


n.sg.du.pl.
Nom.prabhañjanamprabhañjaneprabhañjanāni
Gen.prabhañjanasyaprabhañjanayoḥprabhañjanānām
Dat.prabhañjanāyaprabhañjanābhyāmprabhañjanebhyaḥ
Instr.prabhañjanenaprabhañjanābhyāmprabhañjanaiḥ
Acc.prabhañjanamprabhañjaneprabhañjanāni
Abl.prabhañjanātprabhañjanābhyāmprabhañjanebhyaḥ
Loc.prabhañjaneprabhañjanayoḥprabhañjaneṣu
Voc.prabhañjanaprabhañjaneprabhañjanāni




существительное, м.р.

sg.du.pl.
Nom.prabhañjanaḥprabhañjanauprabhañjanāḥ
Gen.prabhañjanasyaprabhañjanayoḥprabhañjanānām
Dat.prabhañjanāyaprabhañjanābhyāmprabhañjanebhyaḥ
Instr.prabhañjanenaprabhañjanābhyāmprabhañjanaiḥ
Acc.prabhañjanamprabhañjanauprabhañjanān
Abl.prabhañjanātprabhañjanābhyāmprabhañjanebhyaḥ
Loc.prabhañjaneprabhañjanayoḥprabhañjaneṣu
Voc.prabhañjanaprabhañjanauprabhañjanāḥ



Monier-Williams Sanskrit-English Dictionary
---

  प्रभञ्जन [ prabhañjana ] [ pra-bhañjana ] m. f. n. = [ °bhaṅgin ] Lit. Kauś. Lit. MBh. Lit. Hariv.

   [ prabhañjana ] m. wind or the god of wind , storm , tempest , hurricane Lit. MBh. Lit. R.

   a nervous disease Lit. Suśr.

   a partic. Samādhi Lit. Kāraṇḍ.

   N. of a prince Lit. MBh.

   n. the act of breaking to pieces Lit. AdbhBr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,