Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बर्हिष्य

बर्हिष्य /barhiṣya/ пригодный для подстилки при жертвоприношении (о священной траве)

Adj., m./n./f.

m.sg.du.pl.
Nom.barhiṣyaḥbarhiṣyaubarhiṣyāḥ
Gen.barhiṣyasyabarhiṣyayoḥbarhiṣyāṇām
Dat.barhiṣyāyabarhiṣyābhyāmbarhiṣyebhyaḥ
Instr.barhiṣyeṇabarhiṣyābhyāmbarhiṣyaiḥ
Acc.barhiṣyambarhiṣyaubarhiṣyān
Abl.barhiṣyātbarhiṣyābhyāmbarhiṣyebhyaḥ
Loc.barhiṣyebarhiṣyayoḥbarhiṣyeṣu
Voc.barhiṣyabarhiṣyaubarhiṣyāḥ


f.sg.du.pl.
Nom.barhiṣyābarhiṣyebarhiṣyāḥ
Gen.barhiṣyāyāḥbarhiṣyayoḥbarhiṣyāṇām
Dat.barhiṣyāyaibarhiṣyābhyāmbarhiṣyābhyaḥ
Instr.barhiṣyayābarhiṣyābhyāmbarhiṣyābhiḥ
Acc.barhiṣyāmbarhiṣyebarhiṣyāḥ
Abl.barhiṣyāyāḥbarhiṣyābhyāmbarhiṣyābhyaḥ
Loc.barhiṣyāyāmbarhiṣyayoḥbarhiṣyāsu
Voc.barhiṣyebarhiṣyebarhiṣyāḥ


n.sg.du.pl.
Nom.barhiṣyambarhiṣyebarhiṣyāṇi
Gen.barhiṣyasyabarhiṣyayoḥbarhiṣyāṇām
Dat.barhiṣyāyabarhiṣyābhyāmbarhiṣyebhyaḥ
Instr.barhiṣyeṇabarhiṣyābhyāmbarhiṣyaiḥ
Acc.barhiṣyambarhiṣyebarhiṣyāṇi
Abl.barhiṣyātbarhiṣyābhyāmbarhiṣyebhyaḥ
Loc.barhiṣyebarhiṣyayoḥbarhiṣyeṣu
Voc.barhiṣyabarhiṣyebarhiṣyāṇi





Monier-Williams Sanskrit-English Dictionary

---

 बर्हिष्य [ barhiṣya ] [ barhiṣyá ] m. f. n. belonging to or fitted for sacrificial grass Lit. RV. Lit. Br.

  [ barhiṣya ] n. ( with [ kaśyapasya ] ) N. of a Sāman Lit. ĀrshBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,