Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पृथुश्रवस्

पृथुश्रवस् /pṛthu-śravas/ bah. прославленный, знаменитый

Adj., m./n./f.

m.sg.du.pl.
Nom.pṛthuśravāḥpṛthuśravasaupṛthuśravasaḥ
Gen.pṛthuśravasaḥpṛthuśravasoḥpṛthuśravasām
Dat.pṛthuśravasepṛthuśravobhyāmpṛthuśravobhyaḥ
Instr.pṛthuśravasāpṛthuśravobhyāmpṛthuśravobhiḥ
Acc.pṛthuśravasampṛthuśravasaupṛthuśravasaḥ
Abl.pṛthuśravasaḥpṛthuśravobhyāmpṛthuśravobhyaḥ
Loc.pṛthuśravasipṛthuśravasoḥpṛthuśravaḥsu
Voc.pṛthuśravaḥpṛthuśravasaupṛthuśravasaḥ


f.sg.du.pl.
Nom.pṛthuśravasāpṛthuśravasepṛthuśravasāḥ
Gen.pṛthuśravasāyāḥpṛthuśravasayoḥpṛthuśravasānām
Dat.pṛthuśravasāyaipṛthuśravasābhyāmpṛthuśravasābhyaḥ
Instr.pṛthuśravasayāpṛthuśravasābhyāmpṛthuśravasābhiḥ
Acc.pṛthuśravasāmpṛthuśravasepṛthuśravasāḥ
Abl.pṛthuśravasāyāḥpṛthuśravasābhyāmpṛthuśravasābhyaḥ
Loc.pṛthuśravasāyāmpṛthuśravasayoḥpṛthuśravasāsu
Voc.pṛthuśravasepṛthuśravasepṛthuśravasāḥ


n.sg.du.pl.
Nom.pṛthuśravaḥpṛthuśravasīpṛthuśravāṃsi
Gen.pṛthuśravasaḥpṛthuśravasoḥpṛthuśravasām
Dat.pṛthuśravasepṛthuśravobhyāmpṛthuśravobhyaḥ
Instr.pṛthuśravasāpṛthuśravobhyāmpṛthuśravobhiḥ
Acc.pṛthuśravaḥpṛthuśravasīpṛthuśravāṃsi
Abl.pṛthuśravasaḥpṛthuśravobhyāmpṛthuśravobhyaḥ
Loc.pṛthuśravasipṛthuśravasoḥpṛthuśravaḥsu
Voc.pṛthuśravaḥpṛthuśravasīpṛthuśravāṃsi





Monier-Williams Sanskrit-English Dictionary

---

  पृथुश्रवस् [ pṛthuśravas ] [ pṛthú-śrávas ] m. f. n. far-famed , of wide renown

   [ pṛthuśravas ] m. N. of a man Lit. RV. Lit. MBh.

   of a son of Śaśa-bindu Lit. Hariv. Lit. VP. Lit. BhP.

   of a son of Raghu Lit. BhP.

   of a son of the 9th Manu Lit. MārkP.

   of a serpent-demon Lit. PañcavBr. Lit. MBh.

   of a being attendant upon Skanda Lit. MBh. (w.r. [ -śrava ] )

   of the elephant of the north quarter Lit. Var.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,