Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतायुस्

शतायुस् /śatāyus/ (/śata + āyus/)
1. n. столетний возраст
2. bah. достигающий столетнего возраста, живущий сто лет

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śatāyuḥśatāyuṣīśatāyūṃṣi
Gen.śatāyuṣaḥśatāyuṣoḥśatāyuṣām
Dat.śatāyuṣeśatāyurbhyāmśatāyurbhyaḥ
Instr.śatāyuṣāśatāyurbhyāmśatāyurbhiḥ
Acc.śatāyuḥśatāyuṣīśatāyūṃṣi
Abl.śatāyuṣaḥśatāyurbhyāmśatāyurbhyaḥ
Loc.śatāyuṣiśatāyuṣoḥśatāyuḥṣu
Voc.śatāyuḥśatāyuṣīśatāyūṃṣi


Adj., m./n./f.

m.sg.du.pl.
Nom.śatāyuḥśatāyuṣauśatāyuṣaḥ
Gen.śatāyuṣaḥśatāyuṣoḥśatāyuṣām
Dat.śatāyuṣeśatāyurbhyāmśatāyurbhyaḥ
Instr.śatāyuṣāśatāyurbhyāmśatāyurbhiḥ
Acc.śatāyuṣamśatāyuṣauśatāyuṣaḥ
Abl.śatāyuṣaḥśatāyurbhyāmśatāyurbhyaḥ
Loc.śatāyuṣiśatāyuṣoḥśatāyuḥṣu
Voc.śatāyuḥśatāyuṣauśatāyuṣaḥ


f.sg.du.pl.
Nom.śatāyuṣīśatāyuṣyauśatāyuṣyaḥ
Gen.śatāyuṣyāḥśatāyuṣyoḥśatāyuṣīṇām
Dat.śatāyuṣyaiśatāyuṣībhyāmśatāyuṣībhyaḥ
Instr.śatāyuṣyāśatāyuṣībhyāmśatāyuṣībhiḥ
Acc.śatāyuṣīmśatāyuṣyauśatāyuṣīḥ
Abl.śatāyuṣyāḥśatāyuṣībhyāmśatāyuṣībhyaḥ
Loc.śatāyuṣyāmśatāyuṣyoḥśatāyuṣīṣu
Voc.śatāyuṣiśatāyuṣyauśatāyuṣyaḥ


n.sg.du.pl.
Nom.śatāyuḥśatāyuṣīśatāyūṃṣi
Gen.śatāyuṣaḥśatāyuṣoḥśatāyuṣām
Dat.śatāyuṣeśatāyurbhyāmśatāyurbhyaḥ
Instr.śatāyuṣāśatāyurbhyāmśatāyurbhiḥ
Acc.śatāyuḥśatāyuṣīśatāyūṃṣi
Abl.śatāyuṣaḥśatāyurbhyāmśatāyurbhyaḥ
Loc.śatāyuṣiśatāyuṣoḥśatāyuḥṣu
Voc.śatāyuḥśatāyuṣīśatāyūṃṣi





Monier-Williams Sanskrit-English Dictionary
---

  शतायुस् [ śatāyus ] [ śatāyus ] n. an age or life (consisting) of a hundred years Lit. BhP.

   [ śatāyus ] m. f. n. attaining the age of a hundred years Lit. AV. Lit. Kāṭh. Lit. Lāṭy.

   m. a man a hundred years old , a centenarian Lit. W.

   N. of various men Lit. MBh. Lit. Hariv. Lit. VP. Lit. Kathās.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,