Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यातयाम

यातयाम /yātayāma/ bah.
1) изнурённый, обессиленный
2) израсходованный
3) изношенный
4) бесполезный, напрасный
5) непригодный

Adj., m./n./f.

m.sg.du.pl.
Nom.yātayāmaḥyātayāmauyātayāmāḥ
Gen.yātayāmasyayātayāmayoḥyātayāmānām
Dat.yātayāmāyayātayāmābhyāmyātayāmebhyaḥ
Instr.yātayāmenayātayāmābhyāmyātayāmaiḥ
Acc.yātayāmamyātayāmauyātayāmān
Abl.yātayāmātyātayāmābhyāmyātayāmebhyaḥ
Loc.yātayāmeyātayāmayoḥyātayāmeṣu
Voc.yātayāmayātayāmauyātayāmāḥ


f.sg.du.pl.
Nom.yātayāmāyātayāmeyātayāmāḥ
Gen.yātayāmāyāḥyātayāmayoḥyātayāmānām
Dat.yātayāmāyaiyātayāmābhyāmyātayāmābhyaḥ
Instr.yātayāmayāyātayāmābhyāmyātayāmābhiḥ
Acc.yātayāmāmyātayāmeyātayāmāḥ
Abl.yātayāmāyāḥyātayāmābhyāmyātayāmābhyaḥ
Loc.yātayāmāyāmyātayāmayoḥyātayāmāsu
Voc.yātayāmeyātayāmeyātayāmāḥ


n.sg.du.pl.
Nom.yātayāmamyātayāmeyātayāmāni
Gen.yātayāmasyayātayāmayoḥyātayāmānām
Dat.yātayāmāyayātayāmābhyāmyātayāmebhyaḥ
Instr.yātayāmenayātayāmābhyāmyātayāmaiḥ
Acc.yātayāmamyātayāmeyātayāmāni
Abl.yātayāmātyātayāmābhyāmyātayāmebhyaḥ
Loc.yātayāmeyātayāmayoḥyātayāmeṣu
Voc.yātayāmayātayāmeyātayāmāni





Monier-Williams Sanskrit-English Dictionary
---

  यातयाम [ yātayāma ] [ yātá-yāma ] m. f. n. ( [ yātá- ] ) " having completed its course " , used , spoiled , useless , rejected Lit. Br. Lit. GṛS. Lit. MBh.

   raw , half-ripe Lit. W.

   exhausted , old , aged Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,