Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भुवनत्रय

भुवनत्रय /bhuvana-traya/ n. три мира (небо, земля и подземный мир)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhuvanatrayambhuvanatrayebhuvanatrayāṇi
Gen.bhuvanatrayasyabhuvanatrayayoḥbhuvanatrayāṇām
Dat.bhuvanatrayāyabhuvanatrayābhyāmbhuvanatrayebhyaḥ
Instr.bhuvanatrayeṇabhuvanatrayābhyāmbhuvanatrayaiḥ
Acc.bhuvanatrayambhuvanatrayebhuvanatrayāṇi
Abl.bhuvanatrayātbhuvanatrayābhyāmbhuvanatrayebhyaḥ
Loc.bhuvanatrayebhuvanatrayayoḥbhuvanatrayeṣu
Voc.bhuvanatrayabhuvanatrayebhuvanatrayāṇi



Monier-Williams Sanskrit-English Dictionary

---

  भुवनत्रय [ bhuvanatraya ] [ bhúvana-traya ] n. the three world (heaven , atmosphere , and earth) Lit. Śak.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,