Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अच्छ

अच्छ I /accha/
1) ясный, прозрачный
2) чистый

Adj., m./n./f.

m.sg.du.pl.
Nom.acchaḥacchauacchāḥ
Gen.acchasyaacchayoḥacchānām
Dat.acchāyaacchābhyāmacchebhyaḥ
Instr.acchenaacchābhyāmacchaiḥ
Acc.acchamacchauacchān
Abl.acchātacchābhyāmacchebhyaḥ
Loc.accheacchayoḥaccheṣu
Voc.acchaacchauacchāḥ


f.sg.du.pl.
Nom.acchāaccheacchāḥ
Gen.acchāyāḥacchayoḥacchānām
Dat.acchāyaiacchābhyāmacchābhyaḥ
Instr.acchayāacchābhyāmacchābhiḥ
Acc.acchāmaccheacchāḥ
Abl.acchāyāḥacchābhyāmacchābhyaḥ
Loc.acchāyāmacchayoḥacchāsu
Voc.accheaccheacchāḥ


n.sg.du.pl.
Nom.acchamaccheacchāni
Gen.acchasyaacchayoḥacchānām
Dat.acchāyaacchābhyāmacchebhyaḥ
Instr.acchenaacchābhyāmacchaiḥ
Acc.acchamaccheacchāni
Abl.acchātacchābhyāmacchebhyaḥ
Loc.accheacchayoḥaccheṣu
Voc.acchaaccheacchāni





Monier-Williams Sanskrit-English Dictionary

अच्छ [ accha ] [ a-ccha ]1 m. f. n. ( fr. [ a ] + [ cha ] for [ chad ] or [ chaya ] , √ [ chad ] ) , " not shaded " , " not dark , pellucid " , transparent , clear

[ accha m. a crystal Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,