Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवयव

अवयव /avayava/ m.
1) часть, член (тела)
2) ветвь (дерева)

существительное, м.р.

sg.du.pl.
Nom.avayavaḥavayavauavayavāḥ
Gen.avayavasyaavayavayoḥavayavānām
Dat.avayavāyaavayavābhyāmavayavebhyaḥ
Instr.avayavenaavayavābhyāmavayavaiḥ
Acc.avayavamavayavauavayavān
Abl.avayavātavayavābhyāmavayavebhyaḥ
Loc.avayaveavayavayoḥavayaveṣu
Voc.avayavaavayavauavayavāḥ



Monier-Williams Sanskrit-English Dictionary

 अवयव [ avayava ] [ ava-yava ] m. (ifc. f ( [ ā ] ) .) a limb , member , part , portion Lit. Pāṇ.

  a member or component part of a logical argument or syllogism Lit. Nyāyad.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,