Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भाण्डागार

भाण्डागार /bhāṇḍāgāra/ (/bhāṇḍa + āgāra/) n.
1) сокровищница
2) казна
3) сокровище

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.bhāṇḍāgārambhāṇḍāgārebhāṇḍāgārāṇi
Gen.bhāṇḍāgārasyabhāṇḍāgārayoḥbhāṇḍāgārāṇām
Dat.bhāṇḍāgārāyabhāṇḍāgārābhyāmbhāṇḍāgārebhyaḥ
Instr.bhāṇḍāgāreṇabhāṇḍāgārābhyāmbhāṇḍāgāraiḥ
Acc.bhāṇḍāgārambhāṇḍāgārebhāṇḍāgārāṇi
Abl.bhāṇḍāgārātbhāṇḍāgārābhyāmbhāṇḍāgārebhyaḥ
Loc.bhāṇḍāgārebhāṇḍāgārayoḥbhāṇḍāgāreṣu
Voc.bhāṇḍāgārabhāṇḍāgārebhāṇḍāgārāṇi



Monier-Williams Sanskrit-English Dictionary
---

  भाण्डागार [ bhāṇḍāgāra ] [ bhāṇḍāgāra ] n. id.

   a treasury Lit. Yājñ. Lit. MBh.

   a treasure Lit. Kathās.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,