Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्राणहर

प्राणहर /prāṇa-hara/ губительный; смертоносный

Adj., m./n./f.

m.sg.du.pl.
Nom.prāṇaharaḥprāṇaharauprāṇaharāḥ
Gen.prāṇaharasyaprāṇaharayoḥprāṇaharāṇām
Dat.prāṇaharāyaprāṇaharābhyāmprāṇaharebhyaḥ
Instr.prāṇahareṇaprāṇaharābhyāmprāṇaharaiḥ
Acc.prāṇaharamprāṇaharauprāṇaharān
Abl.prāṇaharātprāṇaharābhyāmprāṇaharebhyaḥ
Loc.prāṇahareprāṇaharayoḥprāṇahareṣu
Voc.prāṇaharaprāṇaharauprāṇaharāḥ


f.sg.du.pl.
Nom.prāṇaharīprāṇaharyauprāṇaharyaḥ
Gen.prāṇaharyāḥprāṇaharyoḥprāṇaharīṇām
Dat.prāṇaharyaiprāṇaharībhyāmprāṇaharībhyaḥ
Instr.prāṇaharyāprāṇaharībhyāmprāṇaharībhiḥ
Acc.prāṇaharīmprāṇaharyauprāṇaharīḥ
Abl.prāṇaharyāḥprāṇaharībhyāmprāṇaharībhyaḥ
Loc.prāṇaharyāmprāṇaharyoḥprāṇaharīṣu
Voc.prāṇahariprāṇaharyauprāṇaharyaḥ


n.sg.du.pl.
Nom.prāṇaharamprāṇahareprāṇaharāṇi
Gen.prāṇaharasyaprāṇaharayoḥprāṇaharāṇām
Dat.prāṇaharāyaprāṇaharābhyāmprāṇaharebhyaḥ
Instr.prāṇahareṇaprāṇaharābhyāmprāṇaharaiḥ
Acc.prāṇaharamprāṇahareprāṇaharāṇi
Abl.prāṇaharātprāṇaharābhyāmprāṇaharebhyaḥ
Loc.prāṇahareprāṇaharayoḥprāṇahareṣu
Voc.prāṇaharaprāṇahareprāṇaharāṇi





Monier-Williams Sanskrit-English Dictionary

---

  प्राणहर [ prāṇahara ] [ prāṇá-hara ] m. f. n. taking away or threatening life , destructive , fatal , dangerous to (comp.) Lit. Yājñ. Lit. R. Lit. Cāṇ.

   capital punishment Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,