Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सरुष्

सरुष् /saruṣ/ разгневанный

Adj., m./n./f.

m.sg.du.pl.
Nom.saruṭsaruṣausaruṣaḥ
Gen.saruṣaḥsaruṣoḥsaruṣām
Dat.saruṣesaruḍbhyāmsaruḍbhyaḥ
Instr.saruṣāsaruḍbhyāmsaruḍbhiḥ
Acc.saruṣamsaruṣausaruṣaḥ
Abl.saruṣaḥsaruḍbhyāmsaruḍbhyaḥ
Loc.saruṣisaruṣoḥsaruṭsu
Voc.saruṭsaruṣausaruṣaḥ


f.sg.du.pl.
Nom.saruṣāsaruṣesaruṣāḥ
Gen.saruṣāyāḥsaruṣayoḥsaruṣāṇām
Dat.saruṣāyaisaruṣābhyāmsaruṣābhyaḥ
Instr.saruṣayāsaruṣābhyāmsaruṣābhiḥ
Acc.saruṣāmsaruṣesaruṣāḥ
Abl.saruṣāyāḥsaruṣābhyāmsaruṣābhyaḥ
Loc.saruṣāyāmsaruṣayoḥsaruṣāsu
Voc.saruṣesaruṣesaruṣāḥ


n.sg.du.pl.
Nom.saruṭsaruṣīsaruṃṣi
Gen.saruṣaḥsaruṣoḥsaruṣām
Dat.saruṣesaruḍbhyāmsaruḍbhyaḥ
Instr.saruṣāsaruḍbhyāmsaruḍbhiḥ
Acc.saruṭsaruṣīsaruṃṣi
Abl.saruṣaḥsaruḍbhyāmsaruḍbhyaḥ
Loc.saruṣisaruṣoḥsaruṭsu
Voc.saruṭsaruṣīsaruṃṣi





Monier-Williams Sanskrit-English Dictionary

---

  सरुष् [ saruṣ ] [ sa-ruṣ ] m. f. n. angry , enraged , Lit. Śiś. Lit. Pañcat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,