Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वभू

स्वभू /sva-bhū/
1. самовозникающий
2. f. своя страна, отчизна

Adj., m./n./f.

m.sg.du.pl.
Nom.svabhūḥsvabhvāsvabhvaḥ
Gen.svabhvaḥsvabhvoḥsvabhūnām
Dat.svabhvesvabhūbhyāmsvabhūbhyaḥ
Instr.svabhvāsvabhūbhyāmsvabhūbhiḥ
Acc.svabhvamsvabhvāsvabhvaḥ
Abl.svabhvaḥsvabhūbhyāmsvabhūbhyaḥ
Loc.svabhvisvabhvoḥsvabhūṣu
Voc.svabhusvabhvāsvabhvaḥ


f.sg.du.pl.
Nom.svabhū_āsvabhū_esvabhū_āḥ
Gen.svabhū_āyāḥsvabhū_ayoḥsvabhū_ānām
Dat.svabhū_āyaisvabhū_ābhyāmsvabhū_ābhyaḥ
Instr.svabhū_ayāsvabhū_ābhyāmsvabhū_ābhiḥ
Acc.svabhū_āmsvabhū_esvabhū_āḥ
Abl.svabhū_āyāḥsvabhū_ābhyāmsvabhū_ābhyaḥ
Loc.svabhū_āyāmsvabhū_ayoḥsvabhū_āsu
Voc.svabhū_esvabhū_esvabhū_āḥ


n.sg.du.pl.
Nom.svabhusvabhunīsvabhūni
Gen.svabhunaḥsvabhunoḥsvabhūnām
Dat.svabhunesvabhubhyāmsvabhubhyaḥ
Instr.svabhunāsvabhubhyāmsvabhubhiḥ
Acc.svabhusvabhunīsvabhūni
Abl.svabhunaḥsvabhubhyāmsvabhubhyaḥ
Loc.svabhunisvabhunoḥsvabhuṣu
Voc.svabhusvabhunīsvabhūni




sg.du.pl.
Nom.svabhū_āsvabhū_esvabhū_āḥ
Gen.svabhū_āyāḥsvabhū_ayoḥsvabhū_ānām
Dat.svabhū_āyaisvabhū_ābhyāmsvabhū_ābhyaḥ
Instr.svabhū_ayāsvabhū_ābhyāmsvabhū_ābhiḥ
Acc.svabhū_āmsvabhū_esvabhū_āḥ
Abl.svabhū_āyāḥsvabhū_ābhyāmsvabhū_ābhyaḥ
Loc.svabhū_āyāmsvabhū_ayoḥsvabhū_āsu
Voc.svabhū_esvabhū_esvabhū_āḥ



Monier-Williams Sanskrit-English Dictionary
---

  स्वभू [ svabhū ] [ svá-bhū ] m. f. n. self-existent Lit. RāmatUp. Lit. ĀpŚr.

   [ svabhū ] m. N. of Brahmā Lit. BhP.

   of Vishṇu Lit. L.

   of Śiva Lit. MW.

   f. one's own country , home Lit. Rājat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,