Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहव्रत

सहव्रत /saha-vrata/ bah. имеющий общий обет

Adj., m./n./f.

m.sg.du.pl.
Nom.sahavrataḥsahavratausahavratāḥ
Gen.sahavratasyasahavratayoḥsahavratānām
Dat.sahavratāyasahavratābhyāmsahavratebhyaḥ
Instr.sahavratenasahavratābhyāmsahavrataiḥ
Acc.sahavratamsahavratausahavratān
Abl.sahavratātsahavratābhyāmsahavratebhyaḥ
Loc.sahavratesahavratayoḥsahavrateṣu
Voc.sahavratasahavratausahavratāḥ


f.sg.du.pl.
Nom.sahavratāsahavratesahavratāḥ
Gen.sahavratāyāḥsahavratayoḥsahavratānām
Dat.sahavratāyaisahavratābhyāmsahavratābhyaḥ
Instr.sahavratayāsahavratābhyāmsahavratābhiḥ
Acc.sahavratāmsahavratesahavratāḥ
Abl.sahavratāyāḥsahavratābhyāmsahavratābhyaḥ
Loc.sahavratāyāmsahavratayoḥsahavratāsu
Voc.sahavratesahavratesahavratāḥ


n.sg.du.pl.
Nom.sahavratamsahavratesahavratāni
Gen.sahavratasyasahavratayoḥsahavratānām
Dat.sahavratāyasahavratābhyāmsahavratebhyaḥ
Instr.sahavratenasahavratābhyāmsahavrataiḥ
Acc.sahavratamsahavratesahavratāni
Abl.sahavratātsahavratābhyāmsahavratebhyaḥ
Loc.sahavratesahavratayoḥsahavrateṣu
Voc.sahavratasahavratesahavratāni





Monier-Williams Sanskrit-English Dictionary

---

  सहव्रत [ sahavrata ] [ sahá-vrata ] m. f. n. having common observances or duties

   [ sahavratā ] f. = [ -dharmacāriṇī ] , col.1 Lit. Hariv.

   a religious community , sect Lit. Lalit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,