Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भद्रावह

भद्रावह /bhadrāvaha/ (/bhadra + āvaha/) см. भद्रवन्त्

Adj., m./n./f.

m.sg.du.pl.
Nom.bhadrāvahaḥbhadrāvahaubhadrāvahāḥ
Gen.bhadrāvahasyabhadrāvahayoḥbhadrāvahāṇām
Dat.bhadrāvahāyabhadrāvahābhyāmbhadrāvahebhyaḥ
Instr.bhadrāvaheṇabhadrāvahābhyāmbhadrāvahaiḥ
Acc.bhadrāvahambhadrāvahaubhadrāvahān
Abl.bhadrāvahātbhadrāvahābhyāmbhadrāvahebhyaḥ
Loc.bhadrāvahebhadrāvahayoḥbhadrāvaheṣu
Voc.bhadrāvahabhadrāvahaubhadrāvahāḥ


f.sg.du.pl.
Nom.bhadrāvahābhadrāvahebhadrāvahāḥ
Gen.bhadrāvahāyāḥbhadrāvahayoḥbhadrāvahāṇām
Dat.bhadrāvahāyaibhadrāvahābhyāmbhadrāvahābhyaḥ
Instr.bhadrāvahayābhadrāvahābhyāmbhadrāvahābhiḥ
Acc.bhadrāvahāmbhadrāvahebhadrāvahāḥ
Abl.bhadrāvahāyāḥbhadrāvahābhyāmbhadrāvahābhyaḥ
Loc.bhadrāvahāyāmbhadrāvahayoḥbhadrāvahāsu
Voc.bhadrāvahebhadrāvahebhadrāvahāḥ


n.sg.du.pl.
Nom.bhadrāvahambhadrāvahebhadrāvahāṇi
Gen.bhadrāvahasyabhadrāvahayoḥbhadrāvahāṇām
Dat.bhadrāvahāyabhadrāvahābhyāmbhadrāvahebhyaḥ
Instr.bhadrāvaheṇabhadrāvahābhyāmbhadrāvahaiḥ
Acc.bhadrāvahambhadrāvahebhadrāvahāṇi
Abl.bhadrāvahātbhadrāvahābhyāmbhadrāvahebhyaḥ
Loc.bhadrāvahebhadrāvahayoḥbhadrāvaheṣu
Voc.bhadrāvahabhadrāvahebhadrāvahāṇi





Monier-Williams Sanskrit-English Dictionary

---

  भद्रावह [ bhadrāvaha ] [ bhadrāvaha ] m. f. n. causing prosperity

   [ bhadrāvaha ] n. ( with [ ghṛta ] ) a partic. medic. preparation Lit. Bhpr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,