Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नयवन्त्

नयवन्त् /nayavant/ мудрый; обладающий государственным умом

Adj., m./n./f.

m.sg.du.pl.
Nom.nayavānnayavantaunayavantaḥ
Gen.nayavataḥnayavatoḥnayavatām
Dat.nayavatenayavadbhyāmnayavadbhyaḥ
Instr.nayavatānayavadbhyāmnayavadbhiḥ
Acc.nayavantamnayavantaunayavataḥ
Abl.nayavataḥnayavadbhyāmnayavadbhyaḥ
Loc.nayavatinayavatoḥnayavatsu
Voc.nayavannayavantaunayavantaḥ


f.sg.du.pl.
Nom.nayavatānayavatenayavatāḥ
Gen.nayavatāyāḥnayavatayoḥnayavatānām
Dat.nayavatāyainayavatābhyāmnayavatābhyaḥ
Instr.nayavatayānayavatābhyāmnayavatābhiḥ
Acc.nayavatāmnayavatenayavatāḥ
Abl.nayavatāyāḥnayavatābhyāmnayavatābhyaḥ
Loc.nayavatāyāmnayavatayoḥnayavatāsu
Voc.nayavatenayavatenayavatāḥ


n.sg.du.pl.
Nom.nayavatnayavantī, nayavatīnayavanti
Gen.nayavataḥnayavatoḥnayavatām
Dat.nayavatenayavadbhyāmnayavadbhyaḥ
Instr.nayavatānayavadbhyāmnayavadbhiḥ
Acc.nayavatnayavantī, nayavatīnayavanti
Abl.nayavataḥnayavadbhyāmnayavadbhyaḥ
Loc.nayavatinayavatoḥnayavatsu
Voc.nayavatnayavantī, nayavatīnayavanti





Monier-Williams Sanskrit-English Dictionary

  नयवत् [ nayavat ] [ naya-vat ] m. f. n. versed in polity , prudent Lit. Kāv.

   containing some form of √ [ nī ] (as a Ṛik) Lit. TS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,