Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दृढधन्वन्

दृढधन्वन् /dṛḍha-dhanvan/ bah. владеющий тугим луком

Adj., m./n./f.

m.sg.du.pl.
Nom.dṛḍhadhanvādṛḍhadhanvānaudṛḍhadhanvānaḥ
Gen.dṛḍhadhanvanaḥdṛḍhadhanvanoḥdṛḍhadhanvanām
Dat.dṛḍhadhanvanedṛḍhadhanvabhyāmdṛḍhadhanvabhyaḥ
Instr.dṛḍhadhanvanādṛḍhadhanvabhyāmdṛḍhadhanvabhiḥ
Acc.dṛḍhadhanvānamdṛḍhadhanvānaudṛḍhadhanvanaḥ
Abl.dṛḍhadhanvanaḥdṛḍhadhanvabhyāmdṛḍhadhanvabhyaḥ
Loc.dṛḍhadhanvanidṛḍhadhanvanoḥdṛḍhadhanvasu
Voc.dṛḍhadhanvandṛḍhadhanvānaudṛḍhadhanvānaḥ


f.sg.du.pl.
Nom.dṛḍhadhanvanādṛḍhadhanvanedṛḍhadhanvanāḥ
Gen.dṛḍhadhanvanāyāḥdṛḍhadhanvanayoḥdṛḍhadhanvanānām
Dat.dṛḍhadhanvanāyaidṛḍhadhanvanābhyāmdṛḍhadhanvanābhyaḥ
Instr.dṛḍhadhanvanayādṛḍhadhanvanābhyāmdṛḍhadhanvanābhiḥ
Acc.dṛḍhadhanvanāmdṛḍhadhanvanedṛḍhadhanvanāḥ
Abl.dṛḍhadhanvanāyāḥdṛḍhadhanvanābhyāmdṛḍhadhanvanābhyaḥ
Loc.dṛḍhadhanvanāyāmdṛḍhadhanvanayoḥdṛḍhadhanvanāsu
Voc.dṛḍhadhanvanedṛḍhadhanvanedṛḍhadhanvanāḥ


n.sg.du.pl.
Nom.dṛḍhadhanvadṛḍhadhanvnī, dṛḍhadhanvanīdṛḍhadhanvāni
Gen.dṛḍhadhanvanaḥdṛḍhadhanvanoḥdṛḍhadhanvanām
Dat.dṛḍhadhanvanedṛḍhadhanvabhyāmdṛḍhadhanvabhyaḥ
Instr.dṛḍhadhanvanādṛḍhadhanvabhyāmdṛḍhadhanvabhiḥ
Acc.dṛḍhadhanvadṛḍhadhanvnī, dṛḍhadhanvanīdṛḍhadhanvāni
Abl.dṛḍhadhanvanaḥdṛḍhadhanvabhyāmdṛḍhadhanvabhyaḥ
Loc.dṛḍhadhanvanidṛḍhadhanvanoḥdṛḍhadhanvasu
Voc.dṛḍhadhanvan, dṛḍhadhanvadṛḍhadhanvnī, dṛḍhadhanvanīdṛḍhadhanvāni





Monier-Williams Sanskrit-English Dictionary

---

  दृढधन्वन् [ dṛḍhadhanvan ] [ dṛḍha-dhanvan ] m. f. n. having a strong bow Lit. MBh. iii , 13553

   [ dṛḍhadhanvan ] m. a good archer Lit. ib. i , 6995.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,