Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नवविध

नवविध /nava-vidha/ девятикратный

Adj., m./n./f.

m.sg.du.pl.
Nom.navavidhaḥnavavidhaunavavidhāḥ
Gen.navavidhasyanavavidhayoḥnavavidhānām
Dat.navavidhāyanavavidhābhyāmnavavidhebhyaḥ
Instr.navavidhenanavavidhābhyāmnavavidhaiḥ
Acc.navavidhamnavavidhaunavavidhān
Abl.navavidhātnavavidhābhyāmnavavidhebhyaḥ
Loc.navavidhenavavidhayoḥnavavidheṣu
Voc.navavidhanavavidhaunavavidhāḥ


f.sg.du.pl.
Nom.navavidhānavavidhenavavidhāḥ
Gen.navavidhāyāḥnavavidhayoḥnavavidhānām
Dat.navavidhāyainavavidhābhyāmnavavidhābhyaḥ
Instr.navavidhayānavavidhābhyāmnavavidhābhiḥ
Acc.navavidhāmnavavidhenavavidhāḥ
Abl.navavidhāyāḥnavavidhābhyāmnavavidhābhyaḥ
Loc.navavidhāyāmnavavidhayoḥnavavidhāsu
Voc.navavidhenavavidhenavavidhāḥ


n.sg.du.pl.
Nom.navavidhamnavavidhenavavidhāni
Gen.navavidhasyanavavidhayoḥnavavidhānām
Dat.navavidhāyanavavidhābhyāmnavavidhebhyaḥ
Instr.navavidhenanavavidhābhyāmnavavidhaiḥ
Acc.navavidhamnavavidhenavavidhāni
Abl.navavidhātnavavidhābhyāmnavavidhebhyaḥ
Loc.navavidhenavavidhayoḥnavavidheṣu
Voc.navavidhanavavidhenavavidhāni





Monier-Williams Sanskrit-English Dictionary

---

  नवविध [ navavidha ] [ náva-vidha ] m. f. n. 9-fold , consisting of 9 parts Lit. Kauś. Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,