Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समुद्र

समुद्र II /samudra/ запечатанный

Adj., m./n./f.

m.sg.du.pl.
Nom.samudraḥsamudrausamudrāḥ
Gen.samudrasyasamudrayoḥsamudrāṇām
Dat.samudrāyasamudrābhyāmsamudrebhyaḥ
Instr.samudreṇasamudrābhyāmsamudraiḥ
Acc.samudramsamudrausamudrān
Abl.samudrātsamudrābhyāmsamudrebhyaḥ
Loc.samudresamudrayoḥsamudreṣu
Voc.samudrasamudrausamudrāḥ


f.sg.du.pl.
Nom.samudrāsamudresamudrāḥ
Gen.samudrāyāḥsamudrayoḥsamudrāṇām
Dat.samudrāyaisamudrābhyāmsamudrābhyaḥ
Instr.samudrayāsamudrābhyāmsamudrābhiḥ
Acc.samudrāmsamudresamudrāḥ
Abl.samudrāyāḥsamudrābhyāmsamudrābhyaḥ
Loc.samudrāyāmsamudrayoḥsamudrāsu
Voc.samudresamudresamudrāḥ


n.sg.du.pl.
Nom.samudramsamudresamudrāṇi
Gen.samudrasyasamudrayoḥsamudrāṇām
Dat.samudrāyasamudrābhyāmsamudrebhyaḥ
Instr.samudreṇasamudrābhyāmsamudraiḥ
Acc.samudramsamudresamudrāṇi
Abl.samudrātsamudrābhyāmsamudrebhyaḥ
Loc.samudresamudrayoḥsamudreṣu
Voc.samudrasamudresamudrāṇi





Monier-Williams Sanskrit-English Dictionary
---

समुद्र [ samudra ] [ sa-mudra ] m. f. n. ( for [ sam-udra ] see p. 1166 , col. 3) having a stamp or seal , stamped , sealed , marked Lit. Mn. Lit. Yājñ. Lit. Mudr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,