Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वग्नि

स्वग्नि /svagni/ (/su + agni/) bah. с хорошим огнём

Adj., m./n./f.

m.sg.du.pl.
Nom.svagniḥsvagnīsvagnayaḥ
Gen.svagneḥsvagnyoḥsvagnīnām
Dat.svagnayesvagnibhyāmsvagnibhyaḥ
Instr.svagnināsvagnibhyāmsvagnibhiḥ
Acc.svagnimsvagnīsvagnīn
Abl.svagneḥsvagnibhyāmsvagnibhyaḥ
Loc.svagnausvagnyoḥsvagniṣu
Voc.svagnesvagnīsvagnayaḥ


f.sg.du.pl.
Nom.svagni_āsvagni_esvagni_āḥ
Gen.svagni_āyāḥsvagni_ayoḥsvagni_ānām
Dat.svagni_āyaisvagni_ābhyāmsvagni_ābhyaḥ
Instr.svagni_ayāsvagni_ābhyāmsvagni_ābhiḥ
Acc.svagni_āmsvagni_esvagni_āḥ
Abl.svagni_āyāḥsvagni_ābhyāmsvagni_ābhyaḥ
Loc.svagni_āyāmsvagni_ayoḥsvagni_āsu
Voc.svagni_esvagni_esvagni_āḥ


n.sg.du.pl.
Nom.svagnisvagninīsvagnīni
Gen.svagninaḥsvagninoḥsvagnīnām
Dat.svagninesvagnibhyāmsvagnibhyaḥ
Instr.svagnināsvagnibhyāmsvagnibhiḥ
Acc.svagnisvagninīsvagnīni
Abl.svagninaḥsvagnibhyāmsvagnibhyaḥ
Loc.svagninisvagninoḥsvagniṣu
Voc.svagnisvagninīsvagnīni





Monier-Williams Sanskrit-English Dictionary

---

स्वग्नि [ svagni ] [ sv-agní ] m. f. n. one who has a good Agni or fire Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,