Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शस्त

शस्त I /śasta/ pp. от शस्

Adj., m./n./f.

m.sg.du.pl.
Nom.śastaḥśastauśastāḥ
Gen.śastasyaśastayoḥśastānām
Dat.śastāyaśastābhyāmśastebhyaḥ
Instr.śastenaśastābhyāmśastaiḥ
Acc.śastamśastauśastān
Abl.śastātśastābhyāmśastebhyaḥ
Loc.śasteśastayoḥśasteṣu
Voc.śastaśastauśastāḥ


f.sg.du.pl.
Nom.śastāśasteśastāḥ
Gen.śastāyāḥśastayoḥśastānām
Dat.śastāyaiśastābhyāmśastābhyaḥ
Instr.śastayāśastābhyāmśastābhiḥ
Acc.śastāmśasteśastāḥ
Abl.śastāyāḥśastābhyāmśastābhyaḥ
Loc.śastāyāmśastayoḥśastāsu
Voc.śasteśasteśastāḥ


n.sg.du.pl.
Nom.śastamśasteśastāni
Gen.śastasyaśastayoḥśastānām
Dat.śastāyaśastābhyāmśastebhyaḥ
Instr.śastenaśastābhyāmśastaiḥ
Acc.śastamśasteśastāni
Abl.śastātśastābhyāmśastebhyaḥ
Loc.śasteśastayoḥśasteṣu
Voc.śastaśasteśastāni





Monier-Williams Sanskrit-English Dictionary
---

 शस्त [ śasta ] [ śastá ]1 m. f. n. ( for 2. see under √ [ śas ] ) recited repeated Lit. RV.

  praised , commended , approved Lit. MBh. Lit. Kāv.

  auspicious ( cf. [ á-ś ] ) Lit. AV. Lit. Rājat.

  beautiful Lit. R.

  happy , fortunate Lit. Kathās.

  [ śasta ] n. praise , eulogy Lit. RV.

  happiness , excellence Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,