Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तडित्वन्त्

तडित्वन्त् /taḍitvant/
1. содержащий молнии
2. m. облако, туча

Adj., m./n./f.

m.sg.du.pl.
Nom.taḍitvāntaḍitvantautaḍitvantaḥ
Gen.taḍitvataḥtaḍitvatoḥtaḍitvatām
Dat.taḍitvatetaḍitvadbhyāmtaḍitvadbhyaḥ
Instr.taḍitvatātaḍitvadbhyāmtaḍitvadbhiḥ
Acc.taḍitvantamtaḍitvantautaḍitvataḥ
Abl.taḍitvataḥtaḍitvadbhyāmtaḍitvadbhyaḥ
Loc.taḍitvatitaḍitvatoḥtaḍitvatsu
Voc.taḍitvantaḍitvantautaḍitvantaḥ


f.sg.du.pl.
Nom.taḍitvatātaḍitvatetaḍitvatāḥ
Gen.taḍitvatāyāḥtaḍitvatayoḥtaḍitvatānām
Dat.taḍitvatāyaitaḍitvatābhyāmtaḍitvatābhyaḥ
Instr.taḍitvatayātaḍitvatābhyāmtaḍitvatābhiḥ
Acc.taḍitvatāmtaḍitvatetaḍitvatāḥ
Abl.taḍitvatāyāḥtaḍitvatābhyāmtaḍitvatābhyaḥ
Loc.taḍitvatāyāmtaḍitvatayoḥtaḍitvatāsu
Voc.taḍitvatetaḍitvatetaḍitvatāḥ


n.sg.du.pl.
Nom.taḍitvattaḍitvantī, taḍitvatītaḍitvanti
Gen.taḍitvataḥtaḍitvatoḥtaḍitvatām
Dat.taḍitvatetaḍitvadbhyāmtaḍitvadbhyaḥ
Instr.taḍitvatātaḍitvadbhyāmtaḍitvadbhiḥ
Acc.taḍitvattaḍitvantī, taḍitvatītaḍitvanti
Abl.taḍitvataḥtaḍitvadbhyāmtaḍitvadbhyaḥ
Loc.taḍitvatitaḍitvatoḥtaḍitvatsu
Voc.taḍitvattaḍitvantī, taḍitvatītaḍitvanti




существительное, м.р.

sg.du.pl.
Nom.taḍitvāntaḍitvantautaḍitvantaḥ
Gen.taḍitvataḥtaḍitvatoḥtaḍitvatām
Dat.taḍitvatetaḍitvadbhyāmtaḍitvadbhyaḥ
Instr.taḍitvatātaḍitvadbhyāmtaḍitvadbhiḥ
Acc.taḍitvantamtaḍitvantautaḍitvataḥ
Abl.taḍitvataḥtaḍitvadbhyāmtaḍitvadbhyaḥ
Loc.taḍitvatitaḍitvatoḥtaḍitvatsu
Voc.taḍitvantaḍitvantautaḍitvantaḥ



Monier-Williams Sanskrit-English Dictionary

  तडित्वत् [ taḍitvat ] [ taḍit-vat ] m. f. n. having or emitting lightning Lit. R. v , 40 , 4 Lit. Vikr. i , 14 Lit. VarBṛS. Lit. Kir. v , 4

   [ taḍitvat m. a cloud Lit. Vām. v , 1 , 10 Sch.

   a kind of Cyperus Lit. W.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,