Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधिष्ठित

अधिष्ठित /adhiṣṭhita/ (pp. см. अधिष्ठा )
1) стоящий
2) находящийся в (Loc.,—о), на (Loc. )
3) живущий в (Acc. )

Adj., m./n./f.

m.sg.du.pl.
Nom.adhiṣṭhitaḥadhiṣṭhitauadhiṣṭhitāḥ
Gen.adhiṣṭhitasyaadhiṣṭhitayoḥadhiṣṭhitānām
Dat.adhiṣṭhitāyaadhiṣṭhitābhyāmadhiṣṭhitebhyaḥ
Instr.adhiṣṭhitenaadhiṣṭhitābhyāmadhiṣṭhitaiḥ
Acc.adhiṣṭhitamadhiṣṭhitauadhiṣṭhitān
Abl.adhiṣṭhitātadhiṣṭhitābhyāmadhiṣṭhitebhyaḥ
Loc.adhiṣṭhiteadhiṣṭhitayoḥadhiṣṭhiteṣu
Voc.adhiṣṭhitaadhiṣṭhitauadhiṣṭhitāḥ


f.sg.du.pl.
Nom.adhiṣṭhitāadhiṣṭhiteadhiṣṭhitāḥ
Gen.adhiṣṭhitāyāḥadhiṣṭhitayoḥadhiṣṭhitānām
Dat.adhiṣṭhitāyaiadhiṣṭhitābhyāmadhiṣṭhitābhyaḥ
Instr.adhiṣṭhitayāadhiṣṭhitābhyāmadhiṣṭhitābhiḥ
Acc.adhiṣṭhitāmadhiṣṭhiteadhiṣṭhitāḥ
Abl.adhiṣṭhitāyāḥadhiṣṭhitābhyāmadhiṣṭhitābhyaḥ
Loc.adhiṣṭhitāyāmadhiṣṭhitayoḥadhiṣṭhitāsu
Voc.adhiṣṭhiteadhiṣṭhiteadhiṣṭhitāḥ


n.sg.du.pl.
Nom.adhiṣṭhitamadhiṣṭhiteadhiṣṭhitāni
Gen.adhiṣṭhitasyaadhiṣṭhitayoḥadhiṣṭhitānām
Dat.adhiṣṭhitāyaadhiṣṭhitābhyāmadhiṣṭhitebhyaḥ
Instr.adhiṣṭhitenaadhiṣṭhitābhyāmadhiṣṭhitaiḥ
Acc.adhiṣṭhitamadhiṣṭhiteadhiṣṭhitāni
Abl.adhiṣṭhitātadhiṣṭhitābhyāmadhiṣṭhitebhyaḥ
Loc.adhiṣṭhiteadhiṣṭhitayoḥadhiṣṭhiteṣu
Voc.adhiṣṭhitaadhiṣṭhiteadhiṣṭhitāni





Monier-Williams Sanskrit-English Dictionary

 अधिष्ठित [ adhiṣṭhita ] [ adhi-ṣṭhita m. f. n. settled

  inhabited

  superintended

  regulated

  appointed

  superintending.

  (in Lit. Bhag. xiii, 17, the text has [ dhi ] - [ ṣṭhita ] , with elision of [ a ] ).







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,