Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वनाश

सर्वनाश /sarva-nāśa/ m.
1) всеобщая гибель
2) полное разрушение

существительное, м.р.

sg.du.pl.
Nom.sarvanāśaḥsarvanāśausarvanāśāḥ
Gen.sarvanāśasyasarvanāśayoḥsarvanāśānām
Dat.sarvanāśāyasarvanāśābhyāmsarvanāśebhyaḥ
Instr.sarvanāśenasarvanāśābhyāmsarvanāśaiḥ
Acc.sarvanāśamsarvanāśausarvanāśān
Abl.sarvanāśātsarvanāśābhyāmsarvanāśebhyaḥ
Loc.sarvanāśesarvanāśayoḥsarvanāśeṣu
Voc.sarvanāśasarvanāśausarvanāśāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सर्वनाश [ sarvanāśa ] [ sárva-nāśa ] m. complete loss Lit. KātyŚr.

   destruction of everything , complete ruin ( [ °śaṃ ] √ [ kṛ ] , " to lose everything " ) Lit. Mn. Lit. Pañcat. Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,