Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समभिधा

समभिधा /samabhidhā/ f. название, обозначение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.


sg.du.pl.
Nom.samabhidhāsamabhidhesamabhidhāḥ
Gen.samabhidhāyāḥsamabhidhayoḥsamabhidhānām
Dat.samabhidhāyaisamabhidhābhyāmsamabhidhābhyaḥ
Instr.samabhidhayāsamabhidhābhyāmsamabhidhābhiḥ
Acc.samabhidhāmsamabhidhesamabhidhāḥ
Abl.samabhidhāyāḥsamabhidhābhyāmsamabhidhābhyaḥ
Loc.samabhidhāyāmsamabhidhayoḥsamabhidhāsu
Voc.samabhidhesamabhidhesamabhidhāḥ



Monier-Williams Sanskrit-English Dictionary
---

 समभिधा [ samabhidhā ] [ sam-abhidhā ] f. ( only ifc.) a name , appellation Lit. Inscr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,