Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भाग्यवन्त्

भाग्यवन्त् /bhāgyavant/ счастливый

Adj., m./n./f.

m.sg.du.pl.
Nom.bhāgyavānbhāgyavantaubhāgyavantaḥ
Gen.bhāgyavataḥbhāgyavatoḥbhāgyavatām
Dat.bhāgyavatebhāgyavadbhyāmbhāgyavadbhyaḥ
Instr.bhāgyavatābhāgyavadbhyāmbhāgyavadbhiḥ
Acc.bhāgyavantambhāgyavantaubhāgyavataḥ
Abl.bhāgyavataḥbhāgyavadbhyāmbhāgyavadbhyaḥ
Loc.bhāgyavatibhāgyavatoḥbhāgyavatsu
Voc.bhāgyavanbhāgyavantaubhāgyavantaḥ


f.sg.du.pl.
Nom.bhāgyavatābhāgyavatebhāgyavatāḥ
Gen.bhāgyavatāyāḥbhāgyavatayoḥbhāgyavatānām
Dat.bhāgyavatāyaibhāgyavatābhyāmbhāgyavatābhyaḥ
Instr.bhāgyavatayābhāgyavatābhyāmbhāgyavatābhiḥ
Acc.bhāgyavatāmbhāgyavatebhāgyavatāḥ
Abl.bhāgyavatāyāḥbhāgyavatābhyāmbhāgyavatābhyaḥ
Loc.bhāgyavatāyāmbhāgyavatayoḥbhāgyavatāsu
Voc.bhāgyavatebhāgyavatebhāgyavatāḥ


n.sg.du.pl.
Nom.bhāgyavatbhāgyavantī, bhāgyavatībhāgyavanti
Gen.bhāgyavataḥbhāgyavatoḥbhāgyavatām
Dat.bhāgyavatebhāgyavadbhyāmbhāgyavadbhyaḥ
Instr.bhāgyavatābhāgyavadbhyāmbhāgyavadbhiḥ
Acc.bhāgyavatbhāgyavantī, bhāgyavatībhāgyavanti
Abl.bhāgyavataḥbhāgyavadbhyāmbhāgyavadbhyaḥ
Loc.bhāgyavatibhāgyavatoḥbhāgyavatsu
Voc.bhāgyavatbhāgyavantī, bhāgyavatībhāgyavanti





Monier-Williams Sanskrit-English Dictionary

  भाग्यवत् [ bhāgyavat ] [ bhāgya-vat ] m. f. n. having good qualities or fortune , happy , prosperous , Lit. Kāv. Lit. Pañcat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,