Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शक्रायुध

शक्रायुध /śakrāyudha/ (/śakra + āyudha/) n. радуга (букв. оружие Шакры, т. е. Индры)

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śakrāyudhamśakrāyudheśakrāyudhāni
Gen.śakrāyudhasyaśakrāyudhayoḥśakrāyudhānām
Dat.śakrāyudhāyaśakrāyudhābhyāmśakrāyudhebhyaḥ
Instr.śakrāyudhenaśakrāyudhābhyāmśakrāyudhaiḥ
Acc.śakrāyudhamśakrāyudheśakrāyudhāni
Abl.śakrāyudhātśakrāyudhābhyāmśakrāyudhebhyaḥ
Loc.śakrāyudheśakrāyudhayoḥśakrāyudheṣu
Voc.śakrāyudhaśakrāyudheśakrāyudhāni



Monier-Williams Sanskrit-English Dictionary

---

  शक्रायुध [ śakrāyudha ] [ śakrāyudha ] n. = [ sakra-kārmuka ] Lit. R. Lit. VarBṛS. Lit. MārkP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,