Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सूचन

सूचन /sūcana/
1. возвещающий что-л. (—о)
2. n. возвещение чего-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.sūcanaḥsūcanausūcanāḥ
Gen.sūcanasyasūcanayoḥsūcanānām
Dat.sūcanāyasūcanābhyāmsūcanebhyaḥ
Instr.sūcanenasūcanābhyāmsūcanaiḥ
Acc.sūcanamsūcanausūcanān
Abl.sūcanātsūcanābhyāmsūcanebhyaḥ
Loc.sūcanesūcanayoḥsūcaneṣu
Voc.sūcanasūcanausūcanāḥ


f.sg.du.pl.
Nom.sūcanīsūcanyausūcanyaḥ
Gen.sūcanyāḥsūcanyoḥsūcanīnām
Dat.sūcanyaisūcanībhyāmsūcanībhyaḥ
Instr.sūcanyāsūcanībhyāmsūcanībhiḥ
Acc.sūcanīmsūcanyausūcanīḥ
Abl.sūcanyāḥsūcanībhyāmsūcanībhyaḥ
Loc.sūcanyāmsūcanyoḥsūcanīṣu
Voc.sūcanisūcanyausūcanyaḥ


n.sg.du.pl.
Nom.sūcanamsūcanesūcanāni
Gen.sūcanasyasūcanayoḥsūcanānām
Dat.sūcanāyasūcanābhyāmsūcanebhyaḥ
Instr.sūcanenasūcanābhyāmsūcanaiḥ
Acc.sūcanamsūcanesūcanāni
Abl.sūcanātsūcanābhyāmsūcanebhyaḥ
Loc.sūcanesūcanayoḥsūcaneṣu
Voc.sūcanasūcanesūcanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sūcanamsūcanesūcanāni
Gen.sūcanasyasūcanayoḥsūcanānām
Dat.sūcanāyasūcanābhyāmsūcanebhyaḥ
Instr.sūcanenasūcanābhyāmsūcanaiḥ
Acc.sūcanamsūcanesūcanāni
Abl.sūcanātsūcanābhyāmsūcanebhyaḥ
Loc.sūcanesūcanayoḥsūcaneṣu
Voc.sūcanasūcanesūcanāni



Monier-Williams Sanskrit-English Dictionary

---

 सूचन [ sūcana ] [ sūcana ] m. f. n. pointing out , indicating (see [ śubha-sūcanī ] )

  [ sūcanā ] f. (= [ sūcā ] ) pointing out , indication , communication Lit. Suśr. Lit. Sāh.

  piercing Lit. L.

  [ sūcanī ] f. a short index or table of contents Lit. L.

  [ sūcana ] n. indication Lit. Jātakam.

  bodily exertion Lit. Car.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,