Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वविद्

सर्वविद् /sarva-vid/ всеведущий

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvavitsarvavidausarvavidaḥ
Gen.sarvavidaḥsarvavidoḥsarvavidām
Dat.sarvavidesarvavidbhyāmsarvavidbhyaḥ
Instr.sarvavidāsarvavidbhyāmsarvavidbhiḥ
Acc.sarvavidamsarvavidausarvavidaḥ
Abl.sarvavidaḥsarvavidbhyāmsarvavidbhyaḥ
Loc.sarvavidisarvavidoḥsarvavitsu
Voc.sarvavitsarvavidausarvavidaḥ


f.sg.du.pl.
Nom.sarvavidāsarvavidesarvavidāḥ
Gen.sarvavidāyāḥsarvavidayoḥsarvavidānām
Dat.sarvavidāyaisarvavidābhyāmsarvavidābhyaḥ
Instr.sarvavidayāsarvavidābhyāmsarvavidābhiḥ
Acc.sarvavidāmsarvavidesarvavidāḥ
Abl.sarvavidāyāḥsarvavidābhyāmsarvavidābhyaḥ
Loc.sarvavidāyāmsarvavidayoḥsarvavidāsu
Voc.sarvavidesarvavidesarvavidāḥ


n.sg.du.pl.
Nom.sarvavitsarvavidīsarvavindi
Gen.sarvavidaḥsarvavidoḥsarvavidām
Dat.sarvavidesarvavidbhyāmsarvavidbhyaḥ
Instr.sarvavidāsarvavidbhyāmsarvavidbhiḥ
Acc.sarvavitsarvavidīsarvavindi
Abl.sarvavidaḥsarvavidbhyāmsarvavidbhyaḥ
Loc.sarvavidisarvavidoḥsarvavitsu
Voc.sarvavitsarvavidīsarvavindi





Monier-Williams Sanskrit-English Dictionary

---

  सर्वविद् [ sarvavid ] [ sárva-vid ] m. f. n. all-knowing , omniscient Lit. AV. Lit. MuṇḍUp. Lit. MBh.

   [ sarvavid ] m. the Supreme Being. Lit. MW.

   f. the sacred syllable Om Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,